Fundraising 2011/Banners and LPs/sa: Difference between revisions

From Meta, a Wikimedia project coordination wiki
Content deleted Content added
No edit summary
Shubha (talk | contribs)
No edit summary
 
(2 intermediate revisions by 2 users not shown)
Line 10: Line 10:
* Jimmy Wales - male
* Jimmy Wales - male
* Brandon Harris - male
* Brandon Harris - male
* Alan Sohn - male
* Alan Sohn - male
* Ryan Kaldari - male
* Ryan Kaldari - male
* Maryana Pinchuk - female
* Maryana Pinchuk - female
Line 23: Line 23:


;Round one banners <!-- Do not translate this header -->
;Round one banners <!-- Do not translate this header -->
# अधुना पठ्यताम्:
# Read Now
# <!--Please read: <br />A personal appeal from<br /> Wikipedia founder Jimmy Wales.-->कृपया पठ्यताम्: <br /> विकिपीडियासंस्थापकस्य जिम्मि वेल्स्वर्यस्य <br /> किञ्चन वैयक्तिकं निवेदनम् ।
# कृपया पठ्यताम्: <br /> विकिपीडियासंस्थापकस्य जिम्मि वेल्स्वर्यस्य <br /> किञ्चन वैयक्तिकं निवेदनम् ।
# कृपया पठ्यताम्:<br />विकिपीडियाकार्यव्यवस्थापकस्य ब्राण्डन् हारिसस्य<br /> किञ्चन वैयक्तिकं निवेदनम्
# Please read:<br />A personal appeal from<br />Wikipedia programmer Brandon Harris
# कृपया पठ्यताम्:<br />२,४६३ विकिपीडियालेखानां कर्तुः<br />किञ्चन वैयक्तिकं निवेदनम् <!-- male -->
# Please read:<br />A personal appeal from<br />an author of 2,463 Wikipedia articles <!-- male -->
# कृपया पठ्यताम्:<br />५४९ विकिपीडियालेखानां कर्तुः<br />किञ्चन वैयक्तिकं निवेदनम् <!-- female -->
# Please read:<br />A personal appeal from<br />an author of 549 Wikipedia articles <!-- female -->
# कृपया पठ्यताम्:<br />विकिपीडियाकार्यनिरूपकस्य रान् कल्डर्यस्य<br />किञ्चन वैयक्तिकं निवेदनम्
# Please read:<br />A personal appeal from<br />Wikipedia programmer Ryan Kaldari
# कृपया पठ्यताम्:<br />अस्माकं कार्यकर्तृगणस्य किञ्चन निवेदनम्
# Please read:<br />An appeal from our staff
# कृपया पठ्यताम्:<br />विकिपीडियासंशोधिकायाः मर्याना पिञ्चुक्याः<br />किञ्चन वैयक्तिकं निवेदनम्
# Please read:<br />A personal appeal from<br />Wikipedia researcher Maryana Pinchuk


;Round one LP headers <!-- Do not translate this header -->
;Round one LP headers <!-- Do not translate this header -->
# विकिपीडियासंस्थापकस्य जिम्मि वेल्सस्य
# From Wikipedia founder Jimmy Wales.
# विकिपीडियाकार्यव्यवस्थापकस्य ब्राण्डन् हारिसस्य
# From Wikipedia programmer Brandon Harris
# विकिपीडियालेखकस्य अलन् सोहस्य
# From Wikipedia author Alan Sohn
# विकिपीडियालेखिकायाः सूसन् हेविटायाः
# From Wikipedia author Susan Hewitt
# विकिपीडियाकार्यनिरूपकस्य रान् कल्डार्यस्य
# From Wikipedia programmer Ryan Kaldari
# विकिपीडियासंस्थानस्य कार्यकर्तृगणस्य
# From the Staff of the Wikimedia Foundation
# विकिपीडियासंशोधिकायाः मर्याना पिञ्चुकयाः
# From Wikipedia researcher Maryana Pinchuk

;Where your donation goes <!-- This header does not need to be translated -->
;Where your donation goes <!-- This header does not need to be translated -->
# भवद्भिः दत्तं धनं कुत्र गच्छति <!-- प्राप्तस्य धनस्य उपयोगः एवं क्रियते -->
# Where your donation goes <!-- What the donations are used for -->
# '''तन्त्रज्ञानम्:''' केन्द्रीकृतसम्पद्वितरणयन्त्राणि, आवर्तनव्याप्तिः, निर्वहणं, प्रवर्धनम् । अन्तर्जालजगति विकिपीडिया #५ <!--number 5--> स्थाने विद्यते । किन्तु अस्य निर्वहणं तु अन्येषाम् अग्रेसरान्तर्जालानां निर्वहणव्ययस्य अंशमात्रेण क्रियते ।
# '''Technology:''' Servers, bandwidth, maintenance, development. Wikipedia is the #5<!--number 5--> website in the world, and it runs on a fraction of what other top websites spend
# '''जनाः:''' अन्येषु अग्रेसरेषु १० अन्तर्जालेषु सहस्रशः उद्योगिनः वर्तन्ते । अत्र तु उपशतं जनाः वर्तन्ते । अतः भवद्भिः क्रियमाणं धनसाहाय्यम् अत्युत्कृष्टकर्मणे विनियुज्यते न तु लाभप्राप्त्यै ।
# '''People:''' The other top 10 websites have thousands of employees. We have fewer than 100, making your donation a great investment in a highly-efficient not-for-profit organization

Latest revision as of 04:20, 11 November 2011

Translation instructions
  • For pages marked "Missing" or "In progress", click the page title and start translating. When you are done, click "edit status" and change the status to proofreading.
  • For pages marked "Needs updating", compare the page to the source page and update the translation accordingly. When you are done, click "edit status" and change the status to proofreading.
  • It is important to have someone else proofread the translated page! If you have proofread a page and it is ready for publication, click "edit status" and change that page's status to ready.
  • If you are changing something that has already been published, change its status back to ready for it to be published again.

If you have any questions or feedback regarding the translation process, please post them here. Translation FAQ

Round one banners
  1. अधुना पठ्यताम्:
  2. कृपया पठ्यताम्:
    विकिपीडियासंस्थापकस्य जिम्मि वेल्स्वर्यस्य
    किञ्चन वैयक्तिकं निवेदनम् ।
  3. कृपया पठ्यताम्:
    विकिपीडियाकार्यव्यवस्थापकस्य ब्राण्डन् हारिसस्य
    किञ्चन वैयक्तिकं निवेदनम्
  4. कृपया पठ्यताम्:
    २,४६३ विकिपीडियालेखानां कर्तुः
    किञ्चन वैयक्तिकं निवेदनम्
  5. कृपया पठ्यताम्:
    ५४९ विकिपीडियालेखानां कर्तुः
    किञ्चन वैयक्तिकं निवेदनम्
  6. कृपया पठ्यताम्:
    विकिपीडियाकार्यनिरूपकस्य रान् कल्डर्यस्य
    किञ्चन वैयक्तिकं निवेदनम्
  7. कृपया पठ्यताम्:
    अस्माकं कार्यकर्तृगणस्य किञ्चन निवेदनम्
  8. कृपया पठ्यताम्:
    विकिपीडियासंशोधिकायाः मर्याना पिञ्चुक्याः
    किञ्चन वैयक्तिकं निवेदनम्
Round one LP headers
  1. विकिपीडियासंस्थापकस्य जिम्मि वेल्सस्य
  2. विकिपीडियाकार्यव्यवस्थापकस्य ब्राण्डन् हारिसस्य
  3. विकिपीडियालेखकस्य अलन् सोहस्य
  4. विकिपीडियालेखिकायाः सूसन् हेविटायाः
  5. विकिपीडियाकार्यनिरूपकस्य रान् कल्डार्यस्य
  6. विकिपीडियासंस्थानस्य कार्यकर्तृगणस्य
  7. विकिपीडियासंशोधिकायाः मर्याना पिञ्चुकयाः
Where your donation goes
  1. भवद्भिः दत्तं धनं कुत्र गच्छति
  2. तन्त्रज्ञानम्: केन्द्रीकृतसम्पद्वितरणयन्त्राणि, आवर्तनव्याप्तिः, निर्वहणं, प्रवर्धनम् । अन्तर्जालजगति विकिपीडिया #५ स्थाने विद्यते । किन्तु अस्य निर्वहणं तु अन्येषाम् अग्रेसरान्तर्जालानां निर्वहणव्ययस्य अंशमात्रेण क्रियते ।
  3. जनाः: अन्येषु अग्रेसरेषु १० अन्तर्जालेषु सहस्रशः उद्योगिनः वर्तन्ते । अत्र तु उपशतं जनाः वर्तन्ते । अतः भवद्भिः क्रियमाणं धनसाहाय्यम् अत्युत्कृष्टकर्मणे विनियुज्यते न तु लाभप्राप्त्यै ।